Daridra Dahan Shiv Stotra in Hindi – दरिद्र दहन शिव स्तोत्र

 

Daridra Dahan Shiv Stotra in Hindi – दरिद्र दहन शिव स्तोत्र 

विश्वेश्वराय नरकार्णव तारणाय
कर्णामृताय शशिशेखरधारणाय ।
कर्पूरकान्तिधवलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 1 ॥

गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय ।
गङ्गाधराय गजराजविमर्दनाय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 2 ॥

भक्तिप्रियाय भवरोगभयापहाय
उग्राय दुःखभवसागरतारणाय ।
ज्योतिर्मयाय गुणनामसुनृत्यकाय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 3 ॥

चर्माम्बराय शवभस्मविलेपनाय
फालेक्षणाय मणिकुण्डलमण्डिताय ।
मञ्जीरपादयुगलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 4 ॥

पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रयमण्डिताय ।
आनन्दभूमिवरदाय तमोपहाय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 5 ॥

भानुप्रियाय भवसागरतारणाय
कालान्तकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलक्षण लक्षिताय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 6 ॥

रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नरकार्णवतारणाय ।
पुण्येषु पुण्यभरिताय सुरार्चिताय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 7 ॥

मुक्तीश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय ।
मातङ्गचर्मवसनाय महेश्वराय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 8 ॥

वसिष्ठेन कृतं स्तोत्रम् सर्वरोगनिवारणम् ।
सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादिवर्धनम् |
त्रिसन्ध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात् ॥ 9 ॥

इति श्री वसिष्ठ विरचितं दारिद्र्य दहन स्तोत्रम् ।

Comments

Popular posts from this blog

Saraswati Saharsranama Stotram in Hindi – श्री सरस्वती सहस्रनाम स्तोत्रम्

Shyamala Sahasranam in Hindi – श्री श्यामला सहस्रनाम

Purush Suktam in Hindi – पुरुष सूक्त